- अभिजात _abhijāta
- अभिजात p. p.1 (a) Born to or for; भवन्ति संपदं दैवीमभिजातस्य भारत Bg.16.3,4,5. (b) Produced all around. (c) Born in consequence of.-2 Inbred, inborn.-3 Born, produced; अजातपक्षामभिजातकण्ठीम् Rām. सर्वे तुल्याभिजातीया यथा देवास्तथा वयम् Mb.12.166.29.-4 Noble, nobly or well born, of noble decsent; ते$भिजाता महेष्वासाः Mb.6.77.62; जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः R.17.4; Māl.4; courteous, polite; अभिजातं खल्वस्य वचनम् V.1; K.12, M.3. Māl.7; अनभिजाते Mu.2.-5 Fit, proper, worthy.-6 Sweet, agreeable; प्रजल्पितायामभिजा- तवाचि Ku.1.45.-7 Handsome, beautiful.-8 Learned, wise; distinguished; संकीर्णं नाभिजातेषु नाप्रबुद्धेषु संस्कृतम् (वदेत्); अभिजातः कुलजे बुधे Nm.-तम् 1 Nobility, noble birth.-2 Birth ceremony (जातकर्मन्); यथा हि सूत्यामभिजात- कोविदाः Bhāg.1.6.1. adv. Nobly, politely, courteously; ˚तं खलु एष वारितः Ś.6.
Sanskrit-English dictionary. 2013.